श्रीभगवानुवाच ।
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०-१॥
न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ १०-२॥
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ १०-३॥
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ १०-४॥
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ १०-५॥
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ १०-६॥
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ १०-७॥
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ १०-८॥
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ १०-९॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १०-१०॥
तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ १०-११॥
अर्जुन उवाच ।
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १०-१२॥
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १०-१३॥
सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १०-१४॥
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ १०-१५॥
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १०-१६॥
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १०-१७॥
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १०-१८॥
श्रीभगवानुवाच ।
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १०-१९॥
अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ १०-२०॥
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ १०-२१॥
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ १०-२२॥
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ १०-२३॥
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ १०-२४॥
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ १०-२५॥
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ १०-२६॥
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ १०-२७॥
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ १०-२८॥
अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ १०-२९॥
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ १०-३०॥
पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ १०-३१॥
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ १०-३२॥
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ १०-३३॥
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ १०-३४॥
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ १०-३५॥
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ १०-३६॥
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ १०-३७॥
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ १०-३८॥
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ १०-३९॥
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ १०-४०॥
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ १०-४१॥
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ १०-४२॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम दशमोऽध्यायः ॥ १०॥
Chapter 10 of the Bhagavad Gita is known as 'Vibhuti Yoga,' or 'The Yoga of Divine Glories.' In this chapter, Lord Krishna reveals His divine manifestations to Arjuna, emphasizing His omnipresence and supreme power.
This chapter is significant as it shifts the focus from Arjuna's dilemmas to the divine nature of Krishna. It highlights the importance of recognizing the divine presence in all aspects of life.
Arjuna, after hearing Krishna's teachings, requests Him to describe His divine manifestations, seeking to understand the extent of His divine presence in the world.
Krishna responds by listing His divine manifestations across various realms, including nature, deities, and human qualities, to illustrate His omnipresence.
Arjuna, upon hearing Krishna's descriptions, acknowledges His supreme divinity and expresses his devotion, recognizing Krishna as the ultimate source of all creation.
Krishna reveals that He is the source of all beings and that everything in the universe emanates from Him, underscoring His omnipresence.
Krishna describes His manifestations in nature, such as being the wind among purifiers and the Ganges among rivers, to illustrate His presence in the natural world.
He identifies Himself as the supreme form among various deities, including being Lord Rama among wielders of weapons and Vasuki among serpents.
Krishna highlights His presence in human virtues, stating that He is the fame, fortune, speech, memory, intelligence, and forgiveness among women.
He mentions His presence in sacred hymns like the Brihatsama and in the concept of time, being the eternal force that governs all existence.
Krishna encourages Arjuna and devotees to recognize His divine manifestations in the world, fostering a deeper connection and devotion.
He emphasizes that recognizing His divine presence leads to unwavering devotion and liberation from the cycle of birth and death.
Krishna explains that knowledge of His divine manifestations purifies the mind and leads to spiritual enlightenment.
He underscores the importance of faith in recognizing His divine manifestations, which strengthens devotion and spiritual progress.
Krishna advises living with the awareness of His divine presence in all aspects of life, leading to a harmonious and spiritually fulfilling existence.
In this chapter, Krishna reveals His divine manifestations to Arjuna, emphasizing His omnipresence and the importance of recognizing the divine in all aspects of life.
The teachings in this chapter are relevant to devotees as they provide a framework for recognizing the divine presence in the world, fostering deeper devotion.
Recognizing Krishna's divine manifestations in daily life leads to a deeper connection with the divine and guides individuals towards righteous living.
Devotees are encouraged to reflect on Krishna's divine manifestations and incorporate this awareness into their spiritual practices.
Readers are invited to explore further chapters of the Bhagavad Gita to gain more insights into the teachings of Lord Krishna.
Chapter 10 of the Bhagavad Gita is known as 'Vibhuti Yoga,' or 'The Yoga of Divine Glories.' In this chapter, Lord Krishna reveals His divine manifestations to Arjuna, emphasizing His omnipresence and supreme power.
This chapter is significant as it shifts the focus from Arjuna's dilemmas to the divine nature of Krishna. It highlights the importance of recognizing the divine presence in all aspects of life.
Arjuna, after hearing Krishna's teachings, requests Him to describe His divine manifestations, seeking to understand the extent of His divine presence in the world.
Krishna responds by listing His divine manifestations across various realms, including nature, deities, and human qualities, to illustrate His omnipresence.
Arjuna, upon hearing Krishna's descriptions, acknowledges His supreme divinity and expresses his devotion, recognizing Krishna as the ultimate source of all creation.
Krishna reveals that He is the source of all beings and that everything in the universe emanates from Him, underscoring His omnipresence.
Krishna describes His manifestations in nature, such as being the wind among purifiers and the Ganges among rivers, to illustrate His presence in the natural world.
He identifies Himself as the supreme form among various deities, including being Lord Rama among wielders of weapons and Vasuki among serpents.
Krishna highlights His presence in human virtues, stating that He is the fame, fortune, speech, memory, intelligence, and forgiveness among women.
He mentions His presence in sacred hymns like the Brihatsama and in the concept of time, being the eternal force that governs all existence.
Krishna encourages Arjuna and devotees to recognize His divine manifestations in the world, fostering a deeper connection and devotion.
He emphasizes that recognizing His divine presence leads to unwavering devotion and liberation from the cycle of birth and death.
Krishna explains that knowledge of His divine manifestations purifies the mind and leads to spiritual enlightenment.
He underscores the importance of faith in recognizing His divine manifestations, which strengthens devotion and spiritual progress.
Krishna advises living with the awareness of His divine presence in all aspects of life, leading to a harmonious and spiritually fulfilling existence.
In this chapter, Krishna reveals His divine manifestations to Arjuna, emphasizing His omnipresence and the importance of recognizing the divine in all aspects of life.
The teachings in this chapter are relevant to devotees as they provide a framework for recognizing the divine presence in the world, fostering deeper devotion.
Recognizing Krishna's divine manifestations in daily life leads to a deeper connection with the divine and guides individuals towards righteous living.
Devotees are encouraged to reflect on Krishna's divine manifestations and incorporate this awareness into their spiritual practices.
Readers are invited to explore further chapters of the Bhagavad Gita to gain more insights into the teachings of Lord Krishna.