Bhakti Information
  • Aarti
  • Chalisa
  • Ashtakam
  • Gujarati Garba
  • Bhagvad Gita Shloka
  • Navratri Special
  • Blogs
  • 12 Rashis
  • More Menu
    • Krishna Bhajan
    • Festival
    • Temple Blog
    • Temple
    • Tithi
    • Devotee Stories
    • Maha Kumbh Mela 2025
    • Choghadiya
    • Mantra
    • Namavali
    • Ramayan
    • MahaBharat
    • Bhagavad Gita
    • Shravan Month Special
    • Stories of Devotees of Lord Shiva
    • Shravan Month Recipe
    • Shiv Bhajan
    • Ganesh Chaturthi Special
  • Aarti
  • Chalisa
  • Ashtakam
  • Gujarati Garba
  • Bhagvad Gita Shloka
  • Navratri Special
  • Blogs
  • 12 Rashis
  • Krishna Bhajan
  • Festival
  • Temple Blog
  • Temple
  • Tithi
  • Devotee Stories
  • Maha Kumbh Mela 2025
  • Choghadiya
  • Mantra
  • Namavali
  • Ramayan
  • MahaBharat
  • Bhagavad Gita
  • Shravan Month Special
  • Stories of Devotees of Lord Shiva
  • Shravan Month Recipe
  • Shiv Bhajan
  • Ganesh Chaturthi Special

Chapter 15

Bhagvad Gita Shloka
  • अध्याय 1



  • अध्याय 10



  • अध्याय 11



  • अध्याय 12



  • अध्याय 13



  • अध्याय 14



  • अध्याय 15

    Chapter 15 Overview

    Meaning of Purushottama Yoga

    Inverted Banyan Tree Symbolism

    Roots and Branches Explained

    Material World Metaphor

    Cut the Tree with Detachment

    Find the Base—Lord

    Who is Purushottam

    Kshara vs Akshara vs Purushottam

    Supreme Divine Personality

    Nature of the Soul

    Eternal Fragment of God

    Mind and Senses Explained

    Transmigration of Soul

    Instruments of Experience

    Eyes of Knowledge

    Sun

    Moon

    Fire as Divine Light

    Sustenance of Life by Krishna

    Knower of Vedas is Him

    Bhagavad Gita Summary

    Path to Liberation

    Detachment Practices

    Jnana Insight from Gita

    Bhakti and Knowledge Unified

    Hidden Upanishadic Wisdom

    Shortest Yet Profound Chapter

    Essence in 20 Verses

    Sankhya Upanishad Echo

    The Tree as Samsara

    Begin-End Unknown

    Supreme Abode

    Qualities of Liberated Souls

    Beyond Dualities

    Jiva’s Divine Nature

    Sense Attachment Unraveled

    Gita Psychological Symbolism

    Supreme Personality Theology

    Ground of Being

    Veda-Vit Definition

    Cutting with Non-attachment

    Seeking the Source

    Eternal Home Beyond Return

    Purusha's Supreme State

    Significance of Verse 15.19-20

    Gita Philosophy Illustrated

    Diagram of Tree Metaphor

    Daily Application Detachment

    Witness Consciousness

    Identity Beyond Body

    Vision of Purushottam through Bhakti

    Consciousness as Core

    Gita Metaphor Modern

    Practical Steps in Chapter 15

    Mind-Body Separation

    Embodied Soul Journey

    Senses vs Self

    Real Spiritual Goal

    Lord as Sustainer

    Memory and Mind Source

    Role of Vedas

    Gita’s Core Teachings

    Spiritual Identity Path

    Turning Point Chapter 15

    Ashvattha Tree in Gita

    Supreme Liberation Path

    Unity of Paths in Gita

    Chapter Themes List

    Applying Chapter 15 Today

    Inspirational Gita Metaphors

    Vipassana and Tree Symbol

    Wisdom Transmission Gita

    Eternal vs Transient

    Inner Training Instructions

    Awareness Practices Gita

    Self-Realization Frame

    Internal Tree Cutting

    Supreme Abode Vision

    Jain Gita Focus

    Exploring Detachment

    Full Chapter Breakdown

    Bhagavad Gita Content Flow

    Purushottam Relevance

    Heart-Centered Spirituality

    Gita for Modern Living

    Upanishadic Root

    Ultimate State Explained.



  • अध्याय 16



  • अध्याय 17



  • अध्याय 18



  • अध्याय 2



  • अध्याय 3



  • अध्याय 4



  • अध्याय 5



  • अध्याय 6



  • अध्याय 7



  • अध्याय 8



  • अध्याय 9

Chapter 15
  • Hindi
  • Gujarati

॥ ॐ श्री परमात्मने नमः ॥

अथ पञ्चदशोऽध्यायः । पुरुषोत्तमयोगः

श्रीभगवानुवाच ।
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५-१॥

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके ॥ १५-२॥

न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूलं
असङ्गशस्त्रेण दृढेन छित्त्वा ॥ १५-३॥

ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये ।
यतः प्रवृत्तिः प्रसृता पुराणी ॥ १५-४॥

निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै-
र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ १५-५॥

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ १५-६॥

ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ १५-७॥

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ १५-८॥

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ १५-९॥

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १५-१०॥

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ १५-११॥

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १५-१२॥

गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १५-१३॥

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १५-१४॥

सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनञ्च ।
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ॥ १५-१५॥

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १५-१६॥

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १५-१७॥

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १५-१८॥

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥ १५-१९॥

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ १५-२०॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे
पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५॥

 
Product Image
Wooden Tower Agarbatti and Dhoop Holder
Buy Now
Product Image
PHOOL LUXURY INCENSE Good Vibes Pack Of 80 Natural Dhoop Cones
Buy Now
Product Image
CentraLit Tealight Candle Holder Votives Bowl
Buy Now

Contact Us | About Us | Privacy Policy | Disclaimer