Bhakti Information
  • Aarti
  • Chalisa
  • Ashtakam
  • Gujarati Garba
  • Bhagvad Gita Shloka
  • Navratri Special
  • Blogs
  • 12 Rashis
  • More Menu
    • Krishna Bhajan
    • Festival
    • Temple Blog
    • Temple
    • Tithi
    • Devotee Stories
    • Maha Kumbh Mela 2025
    • Choghadiya
    • Mantra
    • Namavali
    • Ramayan
    • MahaBharat
    • Bhagavad Gita
    • Shravan Month Special
    • Stories of Devotees of Lord Shiva
    • Shravan Month Recipe
    • Shiv Bhajan
    • Ganesh Chaturthi Special
  • Aarti
  • Chalisa
  • Ashtakam
  • Gujarati Garba
  • Bhagvad Gita Shloka
  • Navratri Special
  • Blogs
  • 12 Rashis
  • Krishna Bhajan
  • Festival
  • Temple Blog
  • Temple
  • Tithi
  • Devotee Stories
  • Maha Kumbh Mela 2025
  • Choghadiya
  • Mantra
  • Namavali
  • Ramayan
  • MahaBharat
  • Bhagavad Gita
  • Shravan Month Special
  • Stories of Devotees of Lord Shiva
  • Shravan Month Recipe
  • Shiv Bhajan
  • Ganesh Chaturthi Special

Chapter 12

Bhagvad Gita Shloka
  • अध्याय 1



  • अध्याय 10



  • अध्याय 11



  • अध्याय 12

    Bhagavad Gita Chapter 12 overview

    Meaning of Bhakti Yoga

    Arjuna’s question in Chapter 12

    Krishna’s answer about devotion

    Path of personal God worship

    Path of impersonal worship

    Difference between personal and impersonal devotion

    Krishna’s view on Bhakti

    Power of devotion in Gita

    Who is the best devotee

    Supreme devotee qualities

    Faith in Krishna

    Constant remembrance of God

    Meditation in Bhakti Yoga

    Practice of surrender

    Renunciation in Bhakti Yoga

    Role of devotion in liberation

    Obstacles in Bhakti path

    Bhakti versus Jnana

    Importance of love for God

    Path of surrender in Gita

    Bhakti as highest yoga

    Spiritual equality in devotion

    Freedom from ego in Gita

    Purity in Bhakti Yoga

    Compassion of a devotee

    Detached devotee qualities

    Tolerance in devotion

    Humility in Bhakti

    True Bhakta characteristics

    Krishna’s love for devotees

    Equanimity in Gita

    Devotion beyond dualities

    Inner peace through Bhakti

    Supreme bliss in devotion

    Detachment and devotion

    Selfless devotion in Gita

    Bhakti and daily life

    Arjuna’s doubt resolved

    Bhakti as eternal path

    Krishna’s teaching on meditation

    Steadfast devotion

    Abandoning fruits of action

    Bhakti versus meditation

    Spiritual discipline in Bhakti

    Knowledge versus devotion

    Path of simplicity in Bhakti

    Devotion and renunciation

    Surrender of actions

    Gita on mental discipline

    Bhakti Yoga benefits

    Attaining liberation through Bhakti

    Devotee free from hatred

    Friendliness in Bhakti path

    Forgiveness in Bhakti

    Balanced devotee

    True yogi is devotee

    Gita on peace through devotion

    Krishna’s grace in Bhakti

    Devotion and fearlessness

    Devotee’s mental strength

    Bhakti as easy path

    Gita on unshaken devotion

    Krishna on supreme bhakti

    Liberation through devotion

    Constant faith in God

    Devotee’s surrender to Krishna

    Bhakti as supreme yoga

    True wisdom in devotion

    Krishna’s compassion for bhakta

    Bhakti path qualities

    Fearless devotee

    Non-envious devotee

    Devotion and stability

    Love for all beings

    Bhakti and service

    Simplicity in devotion

    Satisfied devotee

    Contentment in Bhakti

    Detachment from possessions

    Bhakti and freedom

    Silence in devotion

    Meditation on Krishna

    Peaceful mind in Bhakti

    Equality in Bhakti

    Bhakti as nectar

    Devotion as supreme offering

    Bhakti in spiritual practice

    Kr



  • अध्याय 13



  • अध्याय 14



  • अध्याय 15



  • अध्याय 16



  • अध्याय 17



  • अध्याय 18



  • अध्याय 2



  • अध्याय 3



  • अध्याय 4



  • अध्याय 5



  • अध्याय 6



  • अध्याय 7



  • अध्याय 8



  • अध्याय 9

Chapter 12
  • Hindi
  • Gujarati

॥ ॐ श्री परमात्मने नमः ॥


अथ द्वादशोऽध्यायः । भक्तियोगः

अर्जुन उवाच ।
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १२-१॥

श्रीभगवानुवाच ।
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेताः ते मे युक्ततमा मताः ॥ १२-२॥

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् ॥ १२-३॥

सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ १२-४॥

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ १२-५॥

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ १२-६॥

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ १२-७॥

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ १२-८॥

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ १२-९॥

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १२-१०॥

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ १२-११॥

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२-१२॥

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १२-१३॥

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १२-१४॥

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १२-१५॥

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १२-१६॥

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १२-१७॥

समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १२-१८॥

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १२-१९॥

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ १२-२०॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२॥

 
Product Image
Pure Brass Akhand Diya
Buy Now
Product Image
Golden Om and Swastik Symbol Decorative Brass Diya
Buy Now
Product Image
Brass Crystal Bowl Round Shape Akhand Kamal Diya
Buy Now

Contact Us | About Us | Privacy Policy | Disclaimer