Bhakti Information
  • Aarti
  • Chalisa
  • Ashtakam
  • Gujarati Garba
  • Bhagvad Gita Shloka
  • Navratri Special
  • Blogs
  • 12 Rashis
  • More Menu
    • Krishna Bhajan
    • Festival
    • Temple Blog
    • Temple
    • Tithi
    • Devotee Stories
    • Maha Kumbh Mela 2025
    • Choghadiya
    • Mantra
    • Namavali
    • Ramayan
    • MahaBharat
    • Bhagavad Gita
    • Shravan Month Special
    • Stories of Devotees of Lord Shiva
    • Shravan Month Recipe
    • Shiv Bhajan
    • Ganesh Chaturthi Special
  • Aarti
  • Chalisa
  • Ashtakam
  • Gujarati Garba
  • Bhagvad Gita Shloka
  • Navratri Special
  • Blogs
  • 12 Rashis
  • Krishna Bhajan
  • Festival
  • Temple Blog
  • Temple
  • Tithi
  • Devotee Stories
  • Maha Kumbh Mela 2025
  • Choghadiya
  • Mantra
  • Namavali
  • Ramayan
  • MahaBharat
  • Bhagavad Gita
  • Shravan Month Special
  • Stories of Devotees of Lord Shiva
  • Shravan Month Recipe
  • Shiv Bhajan
  • Ganesh Chaturthi Special

Chapter 17

Bhagvad Gita Shloka
  • अध्याय 1



  • अध्याय 10



  • अध्याय 11



  • अध्याय 12



  • अध्याय 13



  • अध्याय 14



  • अध्याय 15



  • अध्याय 16



  • अध्याय 17

    Bhagavad Gita Chapter 17 overview

    Shraddhatraya Vibhaga Yoga meaning

    Three types of faith explained

    Sattvic faith in Bhagavad Gita

    Rajasic faith in Gita

    Tamasic faith in Bhagavad Gita

    Lord Krishna on shraddha

    Gita teachings on faith

    Food classification in Gita

    Sattvic food qualities

    Rajasic food explained

    Tamasic food description

    Gita on austerities

    Divine austerity in Gita

    Rajasic austerity explained

    Tamasic austerity in Gita

    Charity in Bhagavad Gita

    Sattvic charity qualities

    Rajasic charity teachings

    Tamasic charity guidance

    Rituals in Gita chapter 17

    Faith and lifestyle in Gita

    Spiritual growth through shraddha

    Bhagavad Gita discipline chapter 17

    Righteous practices in Gita

    Divine shraddha explained

    Gita truth on rituals

    Lord Krishna’s guidance on faith

    Noble conduct in Gita chapter 17

    Gita purity of mind

    Self-control in Bhagavad Gita

    Gita food and health

    Faith in spiritual life

    Gita divine qualities

    Gita tamasic tendencies

    Choosing sattvic path

    Overcoming rajasic habits

    Avoiding tamasic lifestyle

    Charity and devotion in Gita

    Austerity with wisdom

    Gita holy practices explained

    Faith and karma in Gita

    Bhagavad Gita harmony chapter 17

    Path of devotion in Gita

    Bhagavad Gita noble lifestyle

    Gita wisdom for peace

    Discipline in Gita chapter 17

    Bhagavad Gita meditation guidance

    Food habits and consciousness

    Divine shraddha qualities

    Gita higher consciousness

    Gita knowledge for seekers

    Bhagavad Gita holy path

    Spiritual realization in Gita

    Bhagavad Gita divine devotion

    Gita moral practices

    Truthfulness in Bhagavad Gita

    Purity in rituals

    Selflessness in charity

    Importance of shraddha in Gita

    Sattvic way of living

    Rajasic mindset explained

    Tamasic ignorance in life

    Faith and destiny in Gita

    Gita eternal truth chapter 17

    Devotion and discipline in Gita

    Bhagavad Gita life balance

    Peaceful lifestyle with Gita

    Spiritual wisdom in Bhagavad Gita

    Gita teachings for seekers

    Gita divine enlightenment

    Gita higher truth path

    Gita knowledge of sattva

    Gita philosophy of rajas

    Gita tamasic ignorance teachings

    Faith as per Bhagavad Gita

    Gita guidance on purity

    Charity as divine duty

    Austerity as per Gita

    Rituals and devotion in Gita

    Noble shraddha in Gita

    Choosing spiritual lifestyle

    Gita divine balance

    Harmony through sattva

    Detachment in Bhagavad Gita

    Faith and discipline

    Bhagavad Gita divine way

    Gita wisdom in charity

    Sattvic practices explained

    Gita sacred knowledge

    Divine rituals in Gita

    Shraddha and dharma

    Bhagavad Gita inner peace

    Lord Krishna guidance on shraddha

    Gita divine enlightenment path

    Spiritual growth through Gita

    Ultimate wisdom from Gita

    Holy guidance of Bhagavad Gita.



  • अध्याय 18



  • अध्याय 2



  • अध्याय 3



  • अध्याय 4



  • अध्याय 5



  • अध्याय 6



  • अध्याय 7



  • अध्याय 8



  • अध्याय 9

Chapter 17
  • Hindi
  • Gujarati

॥ ॐ श्री परमात्मने नमः ॥

अथ सप्तदशोऽध्यायः । श्रद्धात्रयविभागयोगः

अर्जुन उवाच ।
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १७-१॥

श्रीभगवानुवाच ।
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां श‍ृणु ॥ १७-२॥

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ १७-३॥

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ १७-४॥

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ १७-५॥

कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ।
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ १७-६॥

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं श‍ृणु ॥ १७-७॥

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ १७-८॥

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ १७-९॥

यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १७-१०॥

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ १७-११॥

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १७-१२॥

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १७-१३॥

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १७-१४॥

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १७-१५॥

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १७-१६॥

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७-१७॥

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १७-१८॥

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १७-१९॥

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ १७-२०॥

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ १७-२१॥

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ १७-२२॥

ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ १७-२३॥

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ १७-२४॥

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ १७-२५॥

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ १७-२६॥

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ १७-२७॥

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ १७-२८॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७॥

 
Product Image
Pure Brass Akhand Diya with Wooden Handle Traditional Dhoop Diya
Buy Now
Product Image
Metal Golden Lord Ganesha In Red Dhoti On Green Leaf Ganesha Wall Hanging
Buy Now
Product Image
Wooden Sambrani Dhoop Stand Incense Holder
Buy Now

Contact Us | About Us | Privacy Policy | Disclaimer