Bhakti Information
  • Aarti
  • Chalisa
  • Ashtakam
  • Gujarati Garba
  • Bhagvad Gita Shloka
  • Navratri Special
  • Blogs
  • 12 Rashis
  • More Menu
    • Krishna Bhajan
    • Festival
    • Temple Blog
    • Temple
    • Tithi
    • Devotee Stories
    • Maha Kumbh Mela 2025
    • Choghadiya
    • Mantra
    • Namavali
    • Ramayan
    • MahaBharat
    • Bhagavad Gita
    • Shravan Month Special
    • Stories of Devotees of Lord Shiva
    • Shravan Month Recipe
    • Shiv Bhajan
    • Ganesh Chaturthi Special
  • Aarti
  • Chalisa
  • Ashtakam
  • Gujarati Garba
  • Bhagvad Gita Shloka
  • Navratri Special
  • Blogs
  • 12 Rashis
  • Krishna Bhajan
  • Festival
  • Temple Blog
  • Temple
  • Tithi
  • Devotee Stories
  • Maha Kumbh Mela 2025
  • Choghadiya
  • Mantra
  • Namavali
  • Ramayan
  • MahaBharat
  • Bhagavad Gita
  • Shravan Month Special
  • Stories of Devotees of Lord Shiva
  • Shravan Month Recipe
  • Shiv Bhajan
  • Ganesh Chaturthi Special

Chapter 13

Bhagvad Gita Shloka
  • अध्याय 1



  • अध्याय 10



  • अध्याय 11



  • अध्याय 12



  • अध्याय 13

    Chapter 13 Overview

    Meaning of Kṣetra

    Meaning of Kṣetrajña

    Arjuna’s query in Chapter 13

    Field vs Knower

    Prakriti and Purusha

    Essence of true knowledge

    Body as Kṣetra

    Soul as Kṣetrajña

    Elements of the field

    Sense faculties in the field

    Emotions in the field

    Qualities that liberate

    Ego and intellect

    Nature and modifications

    Supreme Knower

    Brahman described

    Eternal soul revealed

    Field-knower distinction

    Supreme Soul presence

    Realizing the spectator

    Self-realization path

    Jnana in Gita

    Samkhya teachings

    Knowledge vs the known

    Liberation through discernment

    Practical wisdom

    Seeing the field

    Seeing the knower

    Knowing Supreme Soul

    Role of Purusha-Prakriti

    Spiritual discrimination

    Knowing material nature

    Field modifications list

    Qualities of knower

    Jnana Yoga chapter

    Metaphysical yogas

    Gita’s knowledge section

    Self-awareness practice

    Observer Within

    Divine presence explained

    Detached witness

    Liberation philosophy

    Brahman within

    Eternal consciousness

    Knowledge path summary

    Spiritual summary Chapter 13

    Tattva jñāna insights

    Field-knower concepts

    Gita knowledge terms

    Jnana vs bhakti

    Knowing Self vs body

    Realizing consciousness

    Kṣetra details

    Kṣetrajña teachings

    Ego vs soul

    Liberation through knowledge

    True Self meditation

    Field of experience

    Knower of experience

    Discovering soul

    Supreme Soul in all

    Gita chapter themes

    Self-knower perspective

    Spiritual identity

    Body and soul relationship

    Gita 13 explanation

    Insight to Self

    Higher knowledge

    Bhagavad Gita self-awareness

    Field of life

    Knower of life

    Inside-out perspective

    Knowing nature

    Witness consciousness

    Yoga of discrimination

    Real nature discovery

    Gita clarity

    Self liberation teaching

    Knowledge yoga strategy

    Knowing beyond mind

    Observer concept yoga

    Essence of existence

    Body vs Consciousness

    Spiritual vision chapter

    Jnana revelation.



  • अध्याय 14



  • अध्याय 15



  • अध्याय 16



  • अध्याय 17



  • अध्याय 18



  • अध्याय 2



  • अध्याय 3



  • अध्याय 4



  • अध्याय 5



  • अध्याय 6



  • अध्याय 7



  • अध्याय 8



  • अध्याय 9

Chapter 13
  • Hindi
  • Gujarati

॥ ॐ श्री परमात्मने नमः ॥

अथ त्रयोदशोऽध्यायः । क्षेत्रक्षेत्रज्ञविभागयोगः

अर्जुन उवाच ।
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ १३-१॥

श्रीभगवानुवाच ।
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १३-२॥

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ १३-३॥

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे श‍ृणु ॥ १३-४॥

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ १३-५॥

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ १३-६॥

इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ १३-७॥

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ १३-८॥

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ १३-९॥

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १३-१०॥

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १३-११॥

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ १३-१२॥

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १३-१३॥

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३-१४॥

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ १३-१५॥

बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १३-१६॥

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १३-१७॥

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १३-१८॥

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १३-१९॥

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १३-२०॥

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ १३-२१॥

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ १३-२२॥

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ १३-२३॥

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ १३-२४॥

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ १३-२५॥

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ १३-२६॥

यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ १३-२७॥

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ १३-२८॥

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ १३-२९॥

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ १३-३०॥

यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ १३-३१॥

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ १३-३२॥

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ १३-३३॥

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ १३-३४॥

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ १३-३५॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥ १३॥

 
Product Image
Decorative Brass Diya for Puja with Curved Glass Cover
Buy Now
Product Image
CentraLit Crystal Tealight Candle Holder
Buy Now
Product Image
Brass Crystal Bowl Round Shape Akhand Kamal Diya
Buy Now

Contact Us | About Us | Privacy Policy | Disclaimer